B 134-3 Pratiṣṭhātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 134/3
Title: Pratiṣṭhātantra
Dimensions: 33 x 10 cm x 94 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/136
Remarks: folio number uncertain;


Reel No. B 134-3 Inventory No. 54951

Title Pratiṣṭhātantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 89b, no. 3346

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 33.0 x 10.0 cm

Folios 145

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/136

Manuscript Features

After the foliation 117b text discontinues and on the exp. 121–148 text available related to the tantra is not foliated and incomplete.

Excerpts

Beginning

❖ oṃ namaḥ śīvāya ||

kaikāśaśikhare ramye nānāratnopaśobhite |

siddhavidyādharākīrṇṇe yakṣagandharvvasevite |

tarāsīno mahādevaḥ śrīkaṇṭhaḥ sūrapūjitaḥ ||

praṇamya caraṇau tasya devī vacanam avravīt ||

bhagavan sarvvadharmmajña lokanātha jagatpate |

pratiṣṭhāṃ devadevasya śrotum icchāmi tattvataḥ | (fol. 1v1–2)

End

vaṃśādīnāṃ pramāṇaṃ syāt marmmo marmmasya cādimaṃ ||

īśāgrne pi tarogrāgaṃ(!) triśū- (fol. 117v7–8)

<<discontinued>>

atha brāhmanātirikta vīraś cet tadā visarjjanānantaraṃ tādṛśaṃ divyaś cet tadā brahmāpraṇāt prāk prathamaṃ gurūve(!) gurupātraṃ samabhyarccayitvā deyam || (exp. 121b1)

homayed dhaviṣānnena niṣpāpaḥ syāt tathā dhuvaṃ

anekadhā varṣapparyantaṃ | atrāpi home japadaśāṃśataiva tarppaṇādau na pramāṇaṃ | tathā ekapātro pi ced dravyaṃ vīra- (exp. 148b3–4)

«Sub-colophon:»

iti vāstudevabhidhānapaṭalaḥ || (fol. 117r8, v1)

iti pavitrāro(haṇa)vidhiḥ || (exp. 139b7)

Microfilm Details

Reel No. B 0134/03/

Date of Filming 17-10-1971

Exposures 149

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 29v–30r

Catalogued by MS

Date 29-01-2008

Bibliography