B 134-3 Pratiṣṭhātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 134/3
Title: Pratiṣṭhātantra
Dimensions: 33 x 10 cm x 94 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/136
Remarks: folio number uncertain;
Reel No. B 134-3 Inventory No. 54951
Title Pratiṣṭhātantra
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 89b, no. 3346
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 33.0 x 10.0 cm
Folios 145
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/136
Manuscript Features
After the foliation 117b text discontinues and on the exp. 121–148 text available related to the tantra is not foliated and incomplete.
Excerpts
Beginning
❖ oṃ namaḥ śīvāya ||
kaikāśaśikhare ramye nānāratnopaśobhite |
siddhavidyādharākīrṇṇe yakṣagandharvvasevite |
tarāsīno mahādevaḥ śrīkaṇṭhaḥ sūrapūjitaḥ ||
praṇamya caraṇau tasya devī vacanam avravīt ||
bhagavan sarvvadharmmajña lokanātha jagatpate |
pratiṣṭhāṃ devadevasya śrotum icchāmi tattvataḥ | (fol. 1v1–2)
End
vaṃśādīnāṃ pramāṇaṃ syāt marmmo marmmasya cādimaṃ ||
īśāgrne pi tarogrāgaṃ(!) triśū- (fol. 117v7–8)
<<discontinued>>
atha brāhmanātirikta vīraś cet tadā visarjjanānantaraṃ tādṛśaṃ divyaś cet tadā brahmāpraṇāt prāk prathamaṃ gurūve(!) gurupātraṃ samabhyarccayitvā deyam || (exp. 121b1)
homayed dhaviṣānnena niṣpāpaḥ syāt tathā dhuvaṃ
anekadhā varṣapparyantaṃ | atrāpi home japadaśāṃśataiva tarppaṇādau na pramāṇaṃ | tathā ekapātro pi ced dravyaṃ vīra- (exp. 148b3–4)
«Sub-colophon:»
iti vāstudevabhidhānapaṭalaḥ || (fol. 117r8, v1)
iti pavitrāro(haṇa)vidhiḥ || (exp. 139b7)
Microfilm Details
Reel No. B 0134/03/
Date of Filming 17-10-1971
Exposures 149
Used Copy Kathmandu
Type of Film positive
Remarks Two exposures of fols. 29v–30r
Catalogued by MS
Date 29-01-2008
Bibliography